Shiva Linga Pratishta Vidhi and Mahatmya

The various Swarupas of Gayatri as created by Maha Deva and the related Mantras are:

Tatpurushaaya vidmahey Vaagshuddhaaya Dhimahi tannah Shivah Prachodayaat

Ganaambikaayai vidmahey Karma saadhyaih cha dhimahi, Tanno Gauri Prachodayaat/

Tatpurushaaya vidmahey Maha Devaaya Dhimahi, Tanno Rudrah prachodayaat/

Tatpurushaaya vidmahey Vakratundaaya Dhimahi, Tanno Dantih prachodayaat/

Maha Senaaya vidmahey Vaagvishuddhaaya dhimahi, Tannah Skandah prachodayaat/

Tikshna shringaaya vidmahey Veda paadaaya dhimahi, Tanno Vrishah prachodayaat/

Harivaktraaya vidmahey Rudravaktraaya dhimahi, Tanno Nandee prachodayaat/

Naraayanaaya vidmahey Vaasudevaaya dhimahi, Tanno Vishnuh prachodayaat/

Mahaambikaayai vidmahey karma siddhaaih dhimahi, Tanno Lakshmi prachodayaat/

Samruddhaayai vidmahey Vishnunaikena dhimahi, Tanno Dharaa prachodayaay/

Vainateyaaya vidmahey Suvarna pakshaaya dhimahi, Tanno Garudah prachodayaat/

Padmodbhavaaya vidmahey Veda Vaktraaya dhimahi, Tannah Srashta prachodayaat/

Shivaasya jaayai vidmahey Deva rupaayai dhimahi, Tanno Vaachaa prachodayaat/

Devaraajaaya vidmahey vajrahastaaya dhimahi, Tannah Shakrahy prachodayaat/

Rudra netraaya vidmahey Shaktihastaaya dhimahi, Tanno Vahnih prachodayaat/

Vaivaswataaya vidmahey Dandahastaaya dhimahi, Tanno Yamah prachodayaat/

Nishaacharaaya vidmahey Khadga hastaaya dhimahi, Tanno Nirrutih prachodayaat/

Shuddhahastaaya vidmahey Paasha hastaaya dhimahi, Tanno Varunah prachodayaat/

Sarva Praanaaya vidmaheyYashti hastaaya dhimahi, Tanno Vaayuh prachodayaat/

Yaksheswaraaya vidmahey Gadaa hastaaya dhimahi, Tanno Yakshah prachodayaat/

Sarveshwaraaya vidmahey Shula hastaaya dhimahi, Tanno Rudrah prachodayaat/

Katyaayanaaya vidmahey Kanya kumaaryai dhimahi, Tanno Durgaa prachodayaat/

Yevam Prabhidya Gayatrim Tattaddevaanu rupatah, Pujayet staapayetteshaamaasana pranavam smritam/

Athavaa Vishnumatulam suktena Purushena vaa, Vishnum chaiva Maha Vishnum sadaa Vishnumanukramaat sthaapayeyddeva Gayatraya parikalpya vidhaanatah/

(In case Vishnu or Vsihu’s Amsha Devas are to be installed then such idols be erected by reciting the Mantra viz. Om namo Naraayanaaya namah; or alternatively with the recitation of

Om Namo Vaasudavaaya namah Sankarshanaaya cha

Pradyumnaaya Pradhaanaaya Aniduddhaaya vai namah/)

Sri V.D.N.Rao and Shri Kanchi Kamakoti Peetham

Kamakoti.org presents the Essence of Puranas in English, condensed by Sri. V.D.N.Rao, devotee of Sri Kanchi Kamakoti Peetam. Compiled, Composed and Interpreted by V.D.N.Rao, Former General Manager, India Trade Promotion Organisation, Pragati Maidan, New Delhi Ministry of Commerce, Govt. of India The author can be contacted at [email protected]