श्री द्वादश ज्योतिर्लिङ्ग स्तोत्रम्

श्री द्वादश ज्योतिर्लिङ्ग स्तोत्रम्:

सौराष्ट्रे सोमनाथंच श्री शैले मल्लिकार्जुनम् |

उज्जयिन्यां महाकालमोंकारममलेश्वरम् ||

परल्यां वैद्यनाथं च डाकिन्यां भीम शंकरम् |

सेतुबन्धे तु रामेशं नागेशं दारुका बने ||

वाराणस्या तु वश्वेशं त्र्यम्बकं गौतमी तटे |

हिमालये तु केदारं घुशमेशं च शिवालये ||

एतानि ज्योतिर्लिंगानि सायं प्रात: पठेन्नर:|

सप्त जन्म कृतं पापं स्मरणेन विनश्यति ||

ShivShankar.in

ShivShankar.in aims to be the World’s Largest depository of information about Lord Shiva, providing details about temples, stories, publications and photos for your use, and onward distribution.