श्री रुद्राष्टकम् – Sri Rudrashtakam

श्री रुद्राष्टकम्||

Sri Rudrashtakam

नमामीशमीशान निर्वाणरूपं

विभुं व्यापकं ब्रह्म वेदस्वरूपं|

निजं निर्गुणं निर्विकल्पं निरीहं

चिदाकाशमाकाशवासं भजेङहं||१||

Namami shamishaan nirvaan rupam

Vibhum vyapakam brahma vedswaroopam

Nijam nirgunam nirvikalpam niriham

Chidakash maakaash vasam bhajeham

निराकारमोंकारमूलं तुरीयं

गिरा ग्यान गोतीतमीशं गिरीशं

करालं महाकाल कालं कृपालं

गुणागार संसारपारं नतोङहं||२||

Nirakaram omkar moolam turiyam

Gira gyan goteetmisham girisham

Karalam mahakal kaalam kripalam

Gunagar sansar paaram natoham

तुषाराद्रि संकाश गौरं गभीरं

मनोभूत कोटि प्रभा श्री शरीरं|

स्फुरन्मौलि कल्लोलिनी चारु गंगा

लसद्भालबालेन्दु कण्ठे भुजंगा||३||

Tusharadri sankash gauram gambhiram

Manobhot koti prabha sri shariram

Sfuranmauli kallolini charu ganga

Lasadbhalbalendu kanthe bhujanga

चलत्कुण्डलं भ्रू सुनेत्रं विशालं

प्रसन्नाननं नीलकण्ठं दयालं|

मृगाधीशचर्माम्बरं मुण्डमालं

प्रियं शंकरं सर्वनाथं भजामि||४||

Chalatkundalam bhru sunetram vishalam

Prasannanam neelkantham dayalam

Mrugadheesh charmambaram mundamalam

Priyam shankaram sarvanatham bhajami

प्रचण्डं प्रकृष्टं प्रगल्भं परेशं

अखण्डं अजं भानुकोटिप्रकाशम्|

त्रयः शूलनिर्मूलनं शूलपाणिं

भजेङहं भावानीपतिं भावगम्यं||५||

Prachandam prakrushtham pragalbhaam paresham

Akhandam ajam bhanu kotiprakasham

Trayam shoolnirmoolam shoolpani

Bhajeham bhavani patim bhavgamyam

कलातीत कल्याण कल्पान्तकारी

सदा सज्जनान्ददाता पुरारी|

चिदानंद संदोह मोहापहारी

प्रसीद प्रसीद प्रभो मन्मथारी||६||

>Kalateet kalyan kalpantkaari

Sada sajjan anand daata purari

Chidanand sandoh mohapahaari

Prasid prasid prabho manmathari

न यावद उमानाथ पादारविन्दं

भजन्तीह लोके परे वा नराणाम्|

न तावत्सुखं शान्ति संतापनाशं

प्रसीद प्रभो सर्वभूताधिवासं||७||

Na yaavad umanath padaarvindam

Bhajanteeh loke pare va naranam

Na taavat sukham shanti santaapanasham

Prasid prabho sarvabhootadhivasam

न जानामि योगं जपं नैव पूजां

नतोङहं सदा सर्वदा शम्भु तुभ्यम्|

जरा जन्म दुःखौघ तातप्यमानं

प्रभो पाहि आपन्नमामीश शम्भो||८||

Na janaami yogam japam naeva poojam

Natoham sada sarvada shambhu tubhyam

Jara janm dukhaudh tatapyamanam

Prabho paahi aapan namamish shambho

रुद्राष्टकमिदं प्रोक्तं विप्रेण हरतोषये।

ये पठन्ति नरा भक्तया तेषां शम्भुप्रसीदति||

Rudrashtakmidam proktam vipren hartoshaye

Ye pathanti nara bhaktya teshaam shambhu prasidati

||इति श्री गोस्वामीतुलसीदासकृतं श्रीरुद्राष्टकम् संपूर्णं ||

Iti Sri Goswami Tulsidas krutham Sri Rudrashtakam sampoornam

Lalit Saraswat

Lalit conceptualized and launched the website ShivShankar.in. He is fascinated by the scientific base of Hinduism, and ancient temples. You can follow him on Twitter.